Śrīkoṣa
Chapter 41

Verse 41.5

कटके च स्थिते राहौ केतौ च मकरे स्थिते।
वृषभे तु मृगाङ्के च आदित्ये सिंहगे सति।। 41.5 ।।