Śrīkoṣa
Chapter 41

Verse 41.6

निशीथे वृषभे लग्ने सर्वलोकहितो हरिः।
वसुदेवस्य देवक्यां जातः कृष्णो भृगद्भवे।। 41.6 ।।