Śrīkoṣa
Chapter 7

Verse 7.4

नीलोत्पलस्य पञ्चैतान् कन्दानपि समाहरेत्।
मनःशिलाहरीतालमञ्जनं श्यात्(3)सीसकम्।। 7.4 ।।