Śrīkoṣa
Chapter 41

Verse 41.7

तत्काले तु विशेषेण कृष्णरूपि जनार्दनः।
पूजनीयो दीक्षितेन भाट्टाचार्येण भार्गवि।। 41.7 ।।