Śrīkoṣa
Chapter 41

Verse 41.10

वासुदेव जगद्योने सृष्टिस्थित्यन्तकारक।
अवातरः पूर्वकाले यो हरिः कृष्णरूपधृत्।। 41.10 ।।