Śrīkoṣa
Chapter 41

Verse 41.12

भक्तवत्सल भक्तानां प्रीतये कृष्णविग्रहे।
संनिधत्स्व चिरं देव यावत् पूजावसानक्म्।। 41.12 ।।