Śrīkoṣa
Chapter 41

Verse 41.13

इति संप्रार्थ्य देवेशं कृष्णे शक्तिं नियोजयेत्।
यानमारोप्य तं कृष्णं प्रासादपुरतो भुवि।। 41.13 ।।