Śrīkoṣa
Chapter 41

Verse 41.14

कल्पिते मण्डपस्याथ रत्नसिंहासने रमे।
स्थापयित्वा च कृष्णार्चां द्वारपूजामतश्चरेत्।। 41.14 ।।