Śrīkoṣa
Chapter 41

Verse 41.16

मध्यकुम्भे कृष्णमूर्तिं करके च सुदर्शनम्।
प्राच्यादि च कुम्भेषु वासुदेवादिकान् यजेत्।। 41.16 ।।