Śrīkoṣa
Chapter 41

Verse 41.18

कृष्णं यजेत् कर्णिकायां द्वादशेषु दलेष्वपि।
केशवादीन् समावाह्य पूर्वादिषु यताक्रमम्।। 41.18 ।।