Śrīkoṣa
Chapter 41

Verse 41.27

अष्टभिश्च दलैर्युक्तं मध्ये विपुलकर्णिकम्।
तस्मिन् कृष्णं समावाह्य देलष्वष्टसु वै क्रमात्।। 41.27 ।।