Śrīkoṣa
Chapter 41

Verse 41.28

वसुदेवं देवकीं च नन्दगोपं ततः परम्।
यशोदां रोहिणीं चैव बलभद्रं निशाकरम्।। 41.28 ।।