Śrīkoṣa
Chapter 41

Verse 41.31

जातः केसवधार्थाय भूभारोद्धरणाय च।
पाण्डवानां हितार्थाय धर्मसंरक्षणाय च।। 41.31 ।।