Śrīkoṣa
Chapter 41

Verse 41.32

कौरवाणां विनाशाय दैत्यानां निधनाय च।
गृहाणार्घ्यं मया दत्तं देवक्या सहितो हरे।। 41.32 ।।