Śrīkoṣa
Chapter 41

Verse 41.33

यजमानोऽप्यर्घ्यदानमेवं दद्याज्जगत्पतेः।
ततः पिष्टाब्जमध्यस्थं कृष्णं बिम्बे नियोजयेत्।। 41.33 ।।