Śrīkoṣa
Chapter 7

Verse 7.7

मुद्गांश्च यववेणूंश्च धान्यानि नव चाहरेत्।
हिरण्यं रजतं ताम्रमायसं त्रपुसीसकम्।। 7.7 ।।