Śrīkoṣa
Chapter 41

Verse 41.37

एवं कृत्वा ततस्तस्यां शेषमावाहयेद् गुरुः।
शाययित्वा कृष्णमूर्तिं पटं चापनयेत् ततः।। 41.37 ।।