Śrīkoṣa
Chapter 41

Verse 41.41

सितशर्करया युक्तं गोक्षीरं पृथुकं तथा।
विविधानि च भक्ष्याणि गोघृतैः पाचितानि च।। 41.41 ।।