Śrīkoṣa
Chapter 41

Verse 41.43

मुखवाससमोपेतं ताम्बूलं विनिवेदयेत्।
कृत्वा जपं यथाशक्ति भगवत्संनिधौ गुरुः।। 41.43 ।।