Śrīkoṣa
Chapter 41

Verse 41.52

गर्भगेहं प्रविश्याथ देवं संबोध्य वै रमे।
होमान्तमुत्सवान्तं वा प्रापणान्तमथापि वा।। 41.52 ।।