Śrīkoṣa
Chapter 41

Verse 41.58

मध्यलम्बिक्षीरघटं दधिभाण्डोपरिस्थितम्।
हरिद्राजलसंयुक्तं मण्डपं परिकल्पयेत्।। 41.58 ।।