Śrīkoṣa
Chapter 41

Verse 41.61

ततो गोपालबालानां दण्डं दत्वा नियोजयेत्।
ते दण्डैः शिक्यभाण्डानि ताडयेयुर्हरेः प्रियाः।। 41.61 ।।