Śrīkoṣa
Chapter 41

Verse 41.63

यन्त्रैः क्षिपेयुः सर्वत्र हरिद्राजलसेचनम्।
एवं वीथीषु सर्वासु कुर्युर्गोपालबालकाः।। 41.63 ।।