Śrīkoṣa
Chapter 41

Verse 41.64

गोप्यश्च नवनीतानि क्षिपेयुः कृष्णविग्रहे।
इत्थं वीथीषु परितः प्रादक्षिण्येन वै हरिम्।। 41.64 ।।