Śrīkoṣa
Chapter 41

Verse 41.66

घटदीपं प्रदर्श्याथ गर्भगेहं नयेत् ततः।
मूले शक्तिं नियोज्याथ देवं संशमयेद्धरिम्।। 41.66 ।।