Śrīkoṣa
Chapter 1

Verse 1.4

पप्रच्छुः केन शास्त्रेण ब्रह्मज्ञानं भविष्यति।
आराधनं भगवतः कर्तुं शास्त्रेण केन वा।। 1.4 ।।