Śrīkoṣa
Chapter 7

Verse 7.10

वस्त्रयुग्मेन मञ्जूषां वेष्टयेत् कमलालये।
धान्यराशौ विनिक्षिप्य मूलमन्त्रेण देशिकः।। 7.10 ।।