Śrīkoṣa
Chapter 41

Verse 41.69

अत्र किंचिद्विशेषोऽस्ति वदामि कमलेक्षणे।
विद्धादिदोषे संप्राप्ते भिद्यते बहुधोत्सवः।। 41.69 ।।