Śrīkoṣa
Chapter 41

Verse 41.70

अष्टमी रोहिणी पूर्णा बुधवारेण संयुता।
ताभ्यां तु वृषभे लग्ने बृहस्पत्युदिते तथा।। 41.70 ।।