Śrīkoṣa
Chapter 41

Verse 41.73

पूजनं तत्तिथौ कार्यं महत्पातकनाशनम्।
कृत्तिकाकलया वापि सप्तमीकलयापि वा।। 41.73 ।।