Śrīkoṣa
Chapter 41

Verse 41.74

युक्ताष्टमी तु न ग्राह्या तस्यां पूजा तु निष्फला।
अष्टमीरहिता वापि रोहिणीरहितापि वा।। 41.74 ।।