Śrīkoṣa
Chapter 41

Verse 41.76

अष्टम्यां वापि रोहिण्यां पूजनं निष्फलं भवेत्।
एवं सर्वं समालोक्य मां पूजयति यो रमे।। 41.76 ।।