Śrīkoṣa
Chapter 41

Verse 41.77

भोगानप्युत्तमानत्र ह्यनुभूय तथान्तिमे।
मोदते स तु मल्लोके नित्यसूरिगणैः सह।। 41.77 ।।