Śrīkoṣa
Chapter 42

Verse 42.1

+++
+++
।। द्विचत्वारिंशोऽध्यायः ।।
प्रत्यब्दं कटके मासि ह्यष्टादशदिने रमे।
गङ्गोत्पत्त्युत्सवं कुर्याद् राजराष्ट्राभिवृद्धये।। 42.1 ।।