Śrīkoṣa
Chapter 42

Verse 42.9

तदा प्रभृति देवाश्च मुनयो ब्राह्मणास्तथा।
सप्ताकृतिं पूजयन्ति तद्दिने भक्तितः शुभाम्।। 42.9 ।।