Śrīkoṣa
Chapter 7

Verse 7.12

मूलेनाष्टोत्तरशतं नृसूक्तेन च षोडश।
इन्द्रादिलोकपालेभ्यो भुवनेभ्यस्तथैव च।। 7.12 ।।