Śrīkoṣa
Chapter 42

Verse 42.12

इति विज्ञाप्य चावाह्य यानेऽलंकारमाचरेत्।
नदीतीरं प्रापयित्वा तत्रस्थे सिंहविष्टरे।। 42.12 ।।