Śrīkoṣa
Chapter 42

Verse 42.17

इन्द्रादीनुपकुम्भेषु करके च सुदर्शनम्।
आवाह्याभ्यर्च्य पूण्याहवारिणा प्रोक्ष्य भार्गवि।। 42.17 ।।