Śrīkoṣa
Chapter 42

Verse 42.22

इति विज्ञाप्य लक्ष्मीशं शय्यान्तं पूजयेद्रमे।
अथ लक्ष्मीः प्रवक्ष्यामि नित्यनैमित्तिकादिषु।। 42.22 ।।