Śrīkoṣa
Chapter 42

Verse 42.27

रोहिण्यां पुष्यनक्षत्रे मृगशीर्षे मखेऽपि वा।
चित्रर्क्षे श्रवणे वापि रेवत्यश्विनि तारके।। 42.27 ।।