Śrīkoṣa
Chapter 42

Verse 42.29

कुर्यात् सर्वप्रयत्नेन तेषु कालेषु चोत्सवम्।
स कालो वैष्णवो ज्ञेयः प्रायश्चित्तोत्सवस्य हि।। 42.29 ।।