Śrīkoṣa
Chapter 7

Verse 7.14

वेदेभ्यः सर्वशास्त्रेभ्यः पुराणेभ्यस्ततः परम्।
पातालादिभ्यश्च दिग्भ्यश्च नागेभ्यश्च तथैव च।। 7.14 ।।