Śrīkoṣa
Chapter 42

Verse 42.31

कृतं तन्तुसमूहं वाप्त्यथवा क्षौमपट्टजम्।
यथा लब्धं समादाय सम्यक् प्रक्षाल्य वारिणा।। 42.31 ।।