Śrīkoṣa
Search scriptures...
⌘
K
Toggle theme
Toggle menu
Chapter 42
Verse 42.32
Previous
Next
Original
आतपे शोषयेत्तन्तुसमूहं त्रिगुणीकृतम्।
हरिद्रया रञ्जयित्वा क्रिमिजं भूतवर्णकैः।। 42.32 ।।
Previous Verse
Next Verse