Śrīkoṣa
Chapter 42

Verse 42.33

तन्तुभिश्च समैः कुर्याद्धरेर्भूषणमब्जजे।
अष्टोत्तरसहस्रैर्वा तदर्धैरङ्घ्रिभिस्तु वा।। 42.33 ।।