Śrīkoṣa
Chapter 42

Verse 42.48

पुण्याहवारिणा प्रोक्ष्य पञ्चगव्येन वै ततः।
गन्धोदकेन संसिच्य धूपयेत् सर्वतो दिशम्।। 42.48 ।।