Śrīkoṣa
Chapter 42

Verse 42.49

सुधाचूर्णैर्लंकृत्य सिद्धार्थान् विकिरेद् भुवि।
नवमे दिवसे वापि सप्तमे पञ्चमेऽपि वा।। 42.49 ।।