Śrīkoṣa
Chapter 42

Verse 42.51

भगवद्यागकर्माङ्गं स्नायाद्वपनपूर्वकम्।
शुद्धवस्त्राणि पुण्ड्राणि यज्ञसूत्राणि धारयेत्।। 42.51 ।।