Śrīkoṣa
Chapter 42

Verse 42.52

श्व आरभ्य करिष्यामि पावित्रीं पूजनां हरेः।
[आगन्तव्यं भवद्भिश्च पञ्चकालपरायणैः]।। 42.52 ।।