Śrīkoṣa
Chapter 42

Verse 42.53

एवमभ्यर्थ्य तेभ्यश्च ह्यनुज्ञां प्रितगृह्य च।
गुरुः सेनेशसहितो भगवन्मन्दिरं व्रजेत्।। 42.53 ।।